Original

संप्रगृह्य महाबाहुर्भुजं चन्दनभूषितम् ।शैलस्तम्भोपमं शौरिरुवाचाभिविनोदयन् ॥ ६ ॥

Segmented

सम्प्रगृह्य महा-बाहुः भुजम् चन्दन-भूषितम् शैल-स्तम्भ-उपमम् शौरिः उवाच अभिविनोदय्

Analysis

Word Lemma Parse
सम्प्रगृह्य सम्प्रग्रह् pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
भुजम् भुज pos=n,g=m,c=2,n=s
चन्दन चन्दन pos=n,comp=y
भूषितम् भूषय् pos=va,g=m,c=2,n=s,f=part
शैल शैल pos=n,comp=y
स्तम्भ स्तम्भ pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
शौरिः शौरि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अभिविनोदय् अभिविनोदय् pos=va,g=m,c=1,n=s,f=part