Original

भगीरथं च राजानं मृतं शुश्रुम सृञ्जय ।यस्येन्द्रो वितते यज्ञे सोमं पीत्वा मदोत्कटः ॥ ५६ ॥

Segmented

भगीरथम् च राजानम् मृतम् शुश्रुम सृञ्जय यस्य इन्द्रः वितते यज्ञे सोमम् पीत्वा मद-उत्कटः

Analysis

Word Lemma Parse
भगीरथम् भगीरथ pos=n,g=m,c=2,n=s
pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
मृतम् मृ pos=va,g=m,c=2,n=s,f=part
शुश्रुम श्रु pos=v,p=1,n=p,l=lit
सृञ्जय सृञ्जय pos=n,g=m,c=8,n=s
यस्य यद् pos=n,g=m,c=6,n=s
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
वितते वितन् pos=va,g=m,c=7,n=s,f=part
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
सोमम् सोम pos=n,g=m,c=2,n=s
पीत्वा पा pos=vi
मद मद pos=n,comp=y
उत्कटः उत्कट pos=a,g=m,c=1,n=s