Original

श्यामो युवा लोहिताक्षो मत्तवारणविक्रमः ।दश वर्षसहस्राणि रामो राज्यमकारयत् ॥ ५४ ॥

Segmented

श्यामो युवा लोहित-अक्षः मत्त-वारण-विक्रमः दश वर्ष-सहस्राणि रामो राज्यम् अकारयत्

Analysis

Word Lemma Parse
श्यामो श्याम pos=a,g=m,c=1,n=s
युवा युवन् pos=n,g=m,c=1,n=s
लोहित लोहित pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
मत्त मद् pos=va,comp=y,f=part
वारण वारण pos=n,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
दश दशन् pos=n,g=n,c=2,n=s
वर्ष वर्ष pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
रामो राम pos=n,g=m,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
अकारयत् कारय् pos=v,p=3,n=s,l=lan