Original

स चतुर्दश वर्षाणि वने प्रोष्य महातपाः ।दशाश्वमेधाञ्जारूथ्यानाजहार निरर्गलान् ॥ ५३ ॥

Segmented

स चतुर्दश वर्षाणि वने प्रोष्य महा-तपाः दश-अश्वमेधान् जारूथ्यान् आजहार निरर्गलान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चतुर्दश चतुर्दशन् pos=a,g=n,c=2,n=s
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
वने वन pos=n,g=n,c=7,n=s
प्रोष्य प्रवस् pos=vi
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
दश दशन् pos=n,comp=y
अश्वमेधान् अश्वमेध pos=n,g=m,c=2,n=p
जारूथ्यान् जारूथ्य pos=a,g=m,c=2,n=p
आजहार आहृ pos=v,p=3,n=s,l=lit
निरर्गलान् निरर्गल pos=a,g=m,c=2,n=p