Original

नित्यपुष्पफलाश्चैव पादपा निरुपद्रवाः ।सर्वा द्रोणदुघा गावो रामे राज्यं प्रशासति ॥ ५२ ॥

Segmented

नित्य-पुष्प-फलाः च एव पादपा निरुपद्रवाः सर्वा द्रोण-दुघाः गावो रामे राज्यम् प्रशासति

Analysis

Word Lemma Parse
नित्य नित्य pos=a,comp=y
पुष्प पुष्प pos=n,comp=y
फलाः फल pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
पादपा पादप pos=n,g=m,c=1,n=p
निरुपद्रवाः निरुपद्रव pos=a,g=m,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
द्रोण द्रोण pos=n,comp=y
दुघाः दुघ pos=a,g=f,c=1,n=p
गावो गो pos=n,g=,c=1,n=p
रामे राम pos=n,g=m,c=7,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
प्रशासति प्रशास् pos=va,g=m,c=7,n=s,f=part