Original

नान्योन्येन विवादोऽभूत्स्त्रीणामपि कुतो नृणाम् ।धर्मनित्याः प्रजाश्चासन्रामे राज्यं प्रशासति ॥ ५१ ॥

Segmented

न अन्योन्येन विवादो ऽभूत् स्त्रीणाम् अपि कुतो नृणाम् धर्म-नित्याः प्रजाः च आसन् रामे राज्यम् प्रशासति

Analysis

Word Lemma Parse
pos=i
अन्योन्येन अन्योन्य pos=n,g=m,c=3,n=s
विवादो विवाद pos=n,g=m,c=1,n=s
ऽभूत् भू pos=v,p=3,n=s,l=lun
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
अपि अपि pos=i
कुतो कुतस् pos=i
नृणाम् नृ pos=n,g=,c=6,n=p
धर्म धर्म pos=n,comp=y
नित्याः नित्य pos=a,g=f,c=1,n=p
प्रजाः प्रजा pos=n,g=f,c=1,n=p
pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
रामे राम pos=n,g=m,c=7,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
प्रशासति प्रशास् pos=va,g=m,c=7,n=s,f=part