Original

अनतिक्रमणीयो हि धर्मराजस्य केशवः ।बाल्यात्प्रभृति गोविन्दः प्रीत्या चाभ्यधिकोऽर्जुनात् ॥ ५ ॥

Segmented

अन् अतिक्रम् हि धर्मराजस्य केशवः बाल्यात् प्रभृति गोविन्दः प्रीत्या च अभ्यधिकः ऽर्जुनात्

Analysis

Word Lemma Parse
अन् अन् pos=i
अतिक्रम् अतिक्रम् pos=va,g=m,c=1,n=s,f=krtya
हि हि pos=i
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
केशवः केशव pos=n,g=m,c=1,n=s
बाल्यात् बाल्य pos=n,g=n,c=5,n=s
प्रभृति प्रभृति pos=i
गोविन्दः गोविन्द pos=n,g=m,c=1,n=s
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
pos=i
अभ्यधिकः अभ्यधिक pos=a,g=m,c=1,n=s
ऽर्जुनात् अर्जुन pos=n,g=m,c=5,n=s