Original

प्राणिनो नाप्सु मज्जन्ति नानर्थे पावकोऽदहत् ।न व्यालजं भयं चासीद्रामे राज्यं प्रशासति ॥ ४९ ॥

Segmented

प्राणिनो न अप्सु मज्जन्ति न अनर्थे पावको ऽदहत् न व्याल-जम् भयम् च आसीत् रामे राज्यम् प्रशासति

Analysis

Word Lemma Parse
प्राणिनो प्राणिन् pos=n,g=m,c=1,n=p
pos=i
अप्सु अप् pos=n,g=n,c=7,n=p
मज्जन्ति मज्ज् pos=v,p=3,n=p,l=lat
pos=i
अनर्थे अनर्थ pos=n,g=m,c=7,n=s
पावको पावक pos=n,g=m,c=1,n=s
ऽदहत् दह् pos=v,p=3,n=s,l=lan
pos=i
व्याल व्याल pos=n,comp=y
जम् pos=a,g=n,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
रामे राम pos=n,g=m,c=7,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
प्रशासति प्रशास् pos=va,g=m,c=7,n=s,f=part