Original

कालवर्षाश्च पर्जन्याः सस्यानि रसवन्ति च ।नित्यं सुभिक्षमेवासीद्रामे राज्यं प्रशासति ॥ ४८ ॥

Segmented

काल-वर्षाः च पर्जन्याः सस्यानि रसवन्ति च नित्यम् सुभिक्षम् एव आसीत् रामे राज्यम् प्रशासति

Analysis

Word Lemma Parse
काल काल pos=n,comp=y
वर्षाः वर्ष pos=n,g=m,c=1,n=p
pos=i
पर्जन्याः पर्जन्य pos=n,g=m,c=1,n=p
सस्यानि सस्य pos=n,g=n,c=1,n=p
रसवन्ति रसवत् pos=a,g=n,c=1,n=p
pos=i
नित्यम् नित्यम् pos=i
सुभिक्षम् सुभिक्ष pos=n,g=n,c=1,n=s
एव एव pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
रामे राम pos=n,g=m,c=7,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
प्रशासति प्रशास् pos=va,g=m,c=7,n=s,f=part