Original

विधवा यस्य विषये नानाथाः काश्चनाभवन् ।सर्वस्यासीत्पितृसमो रामो राज्यं यदान्वशात् ॥ ४७ ॥

Segmented

विधवा यस्य विषये न अनाथ काश्चन अभवन् सर्वस्य आसीत् पितृ-समः रामो राज्यम् यदा अन्वशात्

Analysis

Word Lemma Parse
विधवा विधवा pos=n,g=f,c=1,n=p
यस्य यद् pos=n,g=m,c=6,n=s
विषये विषय pos=n,g=m,c=7,n=s
pos=i
अनाथ अनाथ pos=a,g=f,c=1,n=p
काश्चन कश्चन pos=n,g=f,c=1,n=p
अभवन् भू pos=v,p=3,n=p,l=lan
सर्वस्य सर्व pos=n,g=m,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
पितृ पितृ pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
रामो राम pos=n,g=m,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
यदा यदा pos=i
अन्वशात् अनुशास् pos=v,p=3,n=s,l=lan