Original

भरतस्य महत्कर्म सर्वराजसु पार्थिवाः ।खं मर्त्या इव बाहुभ्यां नानुगन्तुमशक्नुवन् ॥ ४३ ॥

Segmented

भरतस्य महत् कर्म सर्व-राजसु पार्थिवाः खम् मर्त्या इव बाहुभ्याम् न अनुगन्तुम् अशक्नुवन्

Analysis

Word Lemma Parse
भरतस्य भरत pos=n,g=m,c=6,n=s
महत् महत् pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
राजसु राजन् pos=n,g=m,c=7,n=p
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
खम् pos=n,g=n,c=2,n=s
मर्त्या मर्त्य pos=n,g=m,c=1,n=p
इव इव pos=i
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
pos=i
अनुगन्तुम् अनुगम् pos=vi
अशक्नुवन् शक् pos=v,p=3,n=p,l=lan