Original

अश्वमेधसहस्रेण राजसूयशतेन च ।इष्टवान्स महातेजा दौःषन्तिर्भरतः पुरा ॥ ४२ ॥

Segmented

अश्वमेध-सहस्रेण राजसूय-शतेन च इष्टवान् स महा-तेजाः दौःषन्तिः भरतः पुरा

Analysis

Word Lemma Parse
अश्वमेध अश्वमेध pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
राजसूय राजसूय pos=n,comp=y
शतेन शत pos=n,g=n,c=3,n=s
pos=i
इष्टवान् इष् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
दौःषन्तिः दौःषन्ति pos=n,g=m,c=1,n=s
भरतः भरत pos=n,g=m,c=1,n=s
पुरा पुरा pos=i