Original

यो बद्ध्वा त्रिंशतो ह्यश्वान्देवेभ्यो यमुनामनु ।सरस्वतीं विंशतिं च गङ्गामनु चतुर्दश ॥ ४१ ॥

Segmented

यो बद्ध्वा त्रिंशतो हि अश्वान् देवेभ्यो यमुनाम् अनु सरस्वतीम् विंशतिम् च गङ्गाम् अनु चतुर्दश

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
बद्ध्वा बन्ध् pos=vi
त्रिंशतो त्रिंशत् pos=n,g=f,c=2,n=p
हि हि pos=i
अश्वान् अश्व pos=n,g=m,c=2,n=p
देवेभ्यो देव pos=n,g=m,c=4,n=p
यमुनाम् यमुना pos=n,g=f,c=2,n=s
अनु अनु pos=i
सरस्वतीम् सरस्वती pos=n,g=f,c=2,n=s
विंशतिम् विंशति pos=n,g=f,c=2,n=s
pos=i
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
अनु अनु pos=i
चतुर्दश चतुर्दशन् pos=a,g=n,c=2,n=s