Original

भरतं चैव दौःषन्तिं मृतं सृञ्जय शुश्रुम ।शाकुन्तलिं महेष्वासं भूरिद्रविणतेजसम् ॥ ४० ॥

Segmented

भरतम् च एव दौःषन्तिम् मृतम् सृञ्जय शुश्रुम शाकुन्तलिम् महा-इष्वासम् भूरि-द्रविण-तेजसम्

Analysis

Word Lemma Parse
भरतम् भरत pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
दौःषन्तिम् दौःषन्ति pos=n,g=m,c=2,n=s
मृतम् मृ pos=va,g=m,c=2,n=s,f=part
सृञ्जय सृञ्जय pos=n,g=m,c=8,n=s
शुश्रुम श्रु pos=v,p=1,n=p,l=lit
शाकुन्तलिम् शाकुन्तलि pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
भूरि भूरि pos=n,comp=y
द्रविण द्रविण pos=n,comp=y
तेजसम् तेजस् pos=n,g=m,c=2,n=s