Original

नोद्यन्तारं धुरं तस्य कंचिन्मेने प्रजापतिः ।न भूतं न भविष्यन्तं सर्वराजसु भारत ।अन्यत्रौशीनराच्छैब्याद्राजर्षेरिन्द्रविक्रमात् ॥ ३८ ॥

Segmented

न उद्यन्तृ धुरम् तस्य कंचिद् मेने प्रजापतिः न भूतम् न भविष्यन्तम् सर्व-राजसु भारत अन्यत्र औशीनरात् शैब्यात् राजर्षेः इन्द्र-विक्रमात्

Analysis

Word Lemma Parse
pos=i
उद्यन्तृ उद्यन्तृ pos=a,g=m,c=2,n=s
धुरम् धुर pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
मेने मन् pos=v,p=3,n=s,l=lit
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
pos=i
भूतम् भू pos=va,g=m,c=2,n=s,f=part
pos=i
भविष्यन्तम् भू pos=va,g=m,c=2,n=s,f=part
सर्व सर्व pos=n,comp=y
राजसु राजन् pos=n,g=m,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s
अन्यत्र अन्यत्र pos=i
औशीनरात् औशीनर pos=a,g=m,c=5,n=s
शैब्यात् शैब्य pos=n,g=m,c=5,n=s
राजर्षेः राजर्षि pos=n,g=m,c=5,n=s
इन्द्र इन्द्र pos=n,comp=y
विक्रमात् विक्रम pos=n,g=m,c=5,n=s