Original

यावदद्य गवाश्वं स्यादारण्यैः पशुभिः सह ।तावतीः प्रददौ गाः स शिबिरौशीनरोऽध्वरे ॥ ३७ ॥

Segmented

यावद् अद्य गवाश्वम् स्याद् आरण्यैः पशुभिः सह तावतीः प्रददौ गाः स शिबिः औशीनरो ऽध्वरे

Analysis

Word Lemma Parse
यावद् यावत् pos=i
अद्य अद्य pos=i
गवाश्वम् गवाश्व pos=n,g=n,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
आरण्यैः आरण्य pos=a,g=m,c=3,n=p
पशुभिः पशु pos=n,g=m,c=3,n=p
सह सह pos=i
तावतीः तावत् pos=a,g=f,c=2,n=p
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
गाः गो pos=n,g=,c=2,n=p
तद् pos=n,g=m,c=1,n=s
शिबिः शिबि pos=n,g=m,c=1,n=s
औशीनरो औशीनर pos=a,g=m,c=1,n=s
ऽध्वरे अध्वर pos=n,g=m,c=7,n=s