Original

महता रथघोषेण पृथिवीमनुनादयन् ।एकच्छत्रां महीं चक्रे जैत्रेणैकरथेन यः ॥ ३६ ॥

Segmented

महता रथ-घोषेण पृथिवीम् अनुनादयन् एक-छत्त्राम् महीम् चक्रे जैत्रेन एक-रथेन यः

Analysis

Word Lemma Parse
महता महत् pos=a,g=m,c=3,n=s
रथ रथ pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
अनुनादयन् अनुनादय् pos=va,g=m,c=1,n=s,f=part
एक एक pos=n,comp=y
छत्त्राम् छत्त्र pos=n,g=f,c=2,n=s
महीम् मही pos=n,g=f,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
जैत्रेन जैत्र pos=a,g=m,c=3,n=s
एक एक pos=n,comp=y
रथेन रथ pos=n,g=m,c=3,n=s
यः यद् pos=n,g=m,c=1,n=s