Original

शिबिमौशीनरं चैव मृतं शुश्रुम सृञ्जय ।य इमां पृथिवीं कृत्स्नां चर्मवत्समवेष्टयत् ॥ ३५ ॥

Segmented

शिबिम् औशीनरम् च एव मृतम् शुश्रुम सृञ्जय य इमाम् पृथिवीम् कृत्स्नाम् चर्म-वत् समवेष्टयत्

Analysis

Word Lemma Parse
शिबिम् शिबि pos=n,g=m,c=2,n=s
औशीनरम् औशीनर pos=a,g=m,c=2,n=s
pos=i
एव एव pos=i
मृतम् मृ pos=va,g=m,c=2,n=s,f=part
शुश्रुम श्रु pos=v,p=1,n=p,l=lit
सृञ्जय सृञ्जय pos=n,g=m,c=8,n=s
यद् pos=n,g=m,c=1,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
चर्म चर्मन् pos=n,comp=y
वत् वत् pos=i
समवेष्टयत् संवेष्टय् pos=v,p=3,n=s,l=lan