Original

न जातो जनिता चान्यः पुमान्यस्तत्प्रदास्यति ।यदङ्गः प्रददौ वित्तं सोमसंस्थासु सप्तसु ॥ ३३ ॥

Segmented

न जातो जनिता च अन्यः पुमान् यः तत् प्रदास्यति यद् अङ्गः प्रददौ वित्तम् सोमसंस्थासु सप्तसु

Analysis

Word Lemma Parse
pos=i
जातो जन् pos=va,g=m,c=1,n=s,f=part
जनिता जन् pos=v,p=3,n=s,l=lrt
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
प्रदास्यति प्रदा pos=v,p=3,n=s,l=lrt
यद् यद् pos=n,g=n,c=2,n=s
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
वित्तम् वित्त pos=n,g=n,c=2,n=s
सोमसंस्थासु सोमसंस्था pos=n,g=f,c=7,n=p
सप्तसु सप्तन् pos=n,g=f,c=7,n=p