Original

यस्य यज्ञेषु राजेन्द्र शतसंख्येषु वै पुनः ।देवान्मनुष्यान्गन्धर्वानत्यरिच्यन्त दक्षिणाः ॥ ३२ ॥

Segmented

यस्य यज्ञेषु राज-इन्द्र शत-संख्येषु वै पुनः देवान् मनुष्यान् गन्धर्वान् अत्यरिच्यन्त दक्षिणाः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
यज्ञेषु यज्ञ pos=n,g=m,c=7,n=p
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
शत शत pos=n,comp=y
संख्येषु संख्य pos=a,g=m,c=7,n=p
वै वै pos=i
पुनः पुनर् pos=i
देवान् देव pos=n,g=m,c=2,n=p
मनुष्यान् मनुष्य pos=n,g=m,c=2,n=p
गन्धर्वान् गन्धर्व pos=n,g=m,c=2,n=p
अत्यरिच्यन्त अतिरिच् pos=v,p=3,n=p,l=lan
दक्षिणाः दक्षिणा pos=n,g=f,c=1,n=p