Original

अङ्गस्य यजमानस्य तदा विष्णुपदे गिरौ ।अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः ॥ ३१ ॥

Segmented

अङ्गस्य यजमानस्य तदा विष्णुपदे गिरौ अमाद्यद् इन्द्रः सोमेन दक्षिणाभिः द्विजातयः

Analysis

Word Lemma Parse
अङ्गस्य अङ्ग pos=n,g=m,c=6,n=s
यजमानस्य यजमान pos=n,g=m,c=6,n=s
तदा तदा pos=i
विष्णुपदे विष्णुपद pos=n,g=n,c=7,n=s
गिरौ गिरि pos=n,g=m,c=7,n=s
अमाद्यद् मद् pos=v,p=3,n=s,l=lan
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
सोमेन सोम pos=n,g=m,c=3,n=s
दक्षिणाभिः दक्षिणा pos=n,g=f,c=3,n=p
द्विजातयः द्विजाति pos=n,g=m,c=1,n=p