Original

शतं शतसहस्राणां वृषाणां हेममालिनाम् ।गवां सहस्रानुचरं दक्षिणामत्यकालयत् ॥ ३० ॥

Segmented

शतम् शत-सहस्राणाम् वृषाणाम् हेम-मालिनाम् गवाम् सहस्र-अनुचरम् दक्षिणाम् अत्यकालयत्

Analysis

Word Lemma Parse
शतम् शत pos=n,g=n,c=2,n=s
शत शत pos=n,comp=y
सहस्राणाम् सहस्र pos=n,g=n,c=6,n=p
वृषाणाम् वृष pos=n,g=m,c=6,n=p
हेम हेमन् pos=n,comp=y
मालिनाम् मालिन् pos=a,g=m,c=6,n=p
गवाम् गो pos=n,g=,c=6,n=p
सहस्र सहस्र pos=n,comp=y
अनुचरम् अनुचर pos=n,g=m,c=2,n=s
दक्षिणाम् दक्षिणा pos=n,g=f,c=2,n=s
अत्यकालयत् अतिकालय् pos=v,p=3,n=s,l=lan