Original

सर्वे स्म ते संशयिताः पुनरेव जनार्दन ।अस्य शोकं महाबाहो प्रणाशयितुमर्हसि ॥ ३ ॥

Segmented

सर्वे स्म ते संशयिताः पुनः एव जनार्दन अस्य शोकम् महा-बाहो प्रणाशयितुम् अर्हसि

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
स्म स्म pos=i
ते तद् pos=n,g=m,c=1,n=p
संशयिताः संशी pos=va,g=m,c=1,n=p,f=part
पुनः पुनर् pos=i
एव एव pos=i
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
शोकम् शोक pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
प्रणाशयितुम् प्रणाशय् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat