Original

अङ्गं बृहद्रथं चैव मृतं शुश्रुम सृञ्जय ।यः सहस्रं सहस्राणां श्वेतानश्वानवासृजत् ॥ २८ ॥

Segmented

अङ्गम् बृहद्रथम् च एव मृतम् शुश्रुम सृञ्जय यः सहस्रम् सहस्राणाम् श्वेतान् अश्वान् अवासृजत्

Analysis

Word Lemma Parse
अङ्गम् अङ्ग pos=n,g=m,c=2,n=s
बृहद्रथम् बृहद्रथ pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
मृतम् मृ pos=va,g=m,c=2,n=s,f=part
शुश्रुम श्रु pos=v,p=1,n=p,l=lit
सृञ्जय सृञ्जय pos=n,g=m,c=8,n=s
यः यद् pos=n,g=m,c=1,n=s
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
सहस्राणाम् सहस्र pos=n,g=n,c=6,n=p
श्वेतान् श्वेत pos=a,g=m,c=2,n=p
अश्वान् अश्व pos=n,g=m,c=2,n=p
अवासृजत् अवसृज् pos=v,p=3,n=s,l=lan