Original

तद्धिरण्यमपर्यन्तमावृत्तं कुरुजाङ्गले ।ईजानो वितते यज्ञे ब्राह्मणेभ्यः समाहितः ॥ २६ ॥

Segmented

तत् हिरण्यम् अपर्यन्तम् आवृत्तम् कुरुजाङ्गले ईजानो वितते यज्ञे ब्राह्मणेभ्यः समाहितः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
हिरण्यम् हिरण्य pos=n,g=n,c=1,n=s
अपर्यन्तम् अपर्यन्त pos=a,g=n,c=1,n=s
आवृत्तम् आवृत् pos=va,g=n,c=1,n=s,f=part
कुरुजाङ्गले कुरुजाङ्गल pos=n,g=n,c=7,n=s
ईजानो यज् pos=va,g=m,c=1,n=s,f=part
वितते वितन् pos=va,g=m,c=7,n=s,f=part
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
ब्राह्मणेभ्यः ब्राह्मण pos=n,g=m,c=4,n=p
समाहितः समाहित pos=a,g=m,c=1,n=s