Original

सत्यनामा वसुमती यं प्राप्यासीज्जनाधिप ।हिरण्यमवहन्नद्यस्तस्मिञ्जनपदेश्वरे ॥ २३ ॥

Segmented

सत्य-नाम्नी वसुमती यम् प्राप्य आसीत् जनाधिपैः हिरण्यम् अवहन् नद्यः तस्मिन् जनपद-ईश्वरे

Analysis

Word Lemma Parse
सत्य सत्य pos=a,comp=y
नाम्नी नामन् pos=n,g=f,c=1,n=s
वसुमती वसुमती pos=n,g=f,c=1,n=s
यम् यद् pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
आसीत् अस् pos=v,p=3,n=s,l=lan
जनाधिपैः जनाधिप pos=n,g=m,c=8,n=s
हिरण्यम् हिरण्य pos=n,g=n,c=2,n=s
अवहन् वह् pos=v,p=3,n=p,l=lan
नद्यः नदी pos=n,g=f,c=1,n=p
तस्मिन् तद् pos=n,g=m,c=7,n=s
जनपद जनपद pos=n,comp=y
ईश्वरे ईश्वर pos=n,g=m,c=7,n=s