Original

सुहोत्रं चेद्वैतिथिनं मृतं सृञ्जय शुश्रुम ।यस्मै हिरण्यं ववृषे मघवान्परिवत्सरम् ॥ २२ ॥

Segmented

सु होत्रम् चेद् वैतिथिनम् मृतम् सृञ्जय शुश्रुम यस्मै हिरण्यम् ववृषे मघवान् परिवत्सरम्

Analysis

Word Lemma Parse
सु सु pos=i
होत्रम् होत्र pos=n,g=m,c=2,n=s
चेद् चेद् pos=i
वैतिथिनम् वैतिथि pos=n,g=m,c=2,n=s
मृतम् मृ pos=va,g=m,c=2,n=s,f=part
सृञ्जय सृञ्जय pos=n,g=m,c=8,n=s
शुश्रुम श्रु pos=v,p=1,n=p,l=lit
यस्मै यद् pos=n,g=m,c=4,n=s
हिरण्यम् हिरण्य pos=n,g=n,c=2,n=s
ववृषे वृष् pos=v,p=3,n=s,l=lit
मघवान् मघवन् pos=n,g=,c=1,n=s
परिवत्सरम् परिवत्सर pos=n,g=n,c=2,n=s