Original

मरुद्गणा मरुत्तस्य यत्सोममपिबन्त ते ।देवान्मनुष्यान्गन्धर्वानत्यरिच्यन्त दक्षिणाः ॥ २० ॥

Segmented

मरुत्-गणाः मरुत्तस्य यत् सोमम् अपिबन्त ते देवान् मनुष्यान् गन्धर्वान् अत्यरिच्यन्त दक्षिणाः

Analysis

Word Lemma Parse
मरुत् मरुत् pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
मरुत्तस्य मरुत्त pos=n,g=m,c=6,n=s
यत् यत् pos=i
सोमम् सोम pos=n,g=m,c=2,n=s
अपिबन्त पा pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
देवान् देव pos=n,g=m,c=2,n=p
मनुष्यान् मनुष्य pos=n,g=m,c=2,n=p
गन्धर्वान् गन्धर्व pos=n,g=m,c=2,n=p
अत्यरिच्यन्त अतिरिच् pos=v,p=3,n=p,l=lan
दक्षिणाः दक्षिणा pos=n,g=f,c=1,n=p