Original

ज्ञातिशोकाभिसंतप्तो धर्मराजः परंतपः ।एष शोकार्णवे मग्नस्तमाश्वासय माधव ॥ २ ॥

Segmented

ज्ञाति-शोक-अभिसंतप्तः धर्मराजः परंतपः एष शोक-अर्णवे मग्नः तम् आश्वासय माधव

Analysis

Word Lemma Parse
ज्ञाति ज्ञाति pos=n,comp=y
शोक शोक pos=n,comp=y
अभिसंतप्तः अभिसंतप् pos=va,g=m,c=1,n=s,f=part
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s
परंतपः परंतप pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
शोक शोक pos=n,comp=y
अर्णवे अर्णव pos=n,g=m,c=7,n=s
मग्नः मज्ज् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
आश्वासय आश्वासय् pos=v,p=2,n=s,l=lot
माधव माधव pos=n,g=m,c=8,n=s