Original

आविक्षितस्य वै सत्रे विश्वे देवाः सभासदः ।मरुतः परिवेष्टारः साध्याश्चासन्महात्मनः ॥ १९ ॥

Segmented

आविक्षितस्य वै सत्रे विश्वे देवाः सभासदः मरुतः परिवेष्टारः साध्याः च आसन् महात्मनः

Analysis

Word Lemma Parse
आविक्षितस्य आविक्षित pos=n,g=m,c=6,n=s
वै वै pos=i
सत्रे सत्त्र pos=n,g=n,c=7,n=s
विश्वे विश्व pos=n,g=m,c=1,n=p
देवाः देव pos=n,g=m,c=1,n=p
सभासदः सभासद् pos=n,g=m,c=1,n=p
मरुतः मरुत् pos=n,g=m,c=1,n=p
परिवेष्टारः परिवेष्टृ pos=a,g=m,c=1,n=p
साध्याः साध्य pos=n,g=m,c=1,n=p
pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
महात्मनः महात्मन् pos=a,g=m,c=6,n=s