Original

यस्मिन्प्रशासति सतां नृपतौ नृपसत्तम ।अकृष्टपच्या पृथिवी विबभौ चैत्यमालिनी ॥ १८ ॥

Segmented

यस्मिन् प्रशासति सताम् नृपतौ नृप-सत्तम अकृष्ट-पच्या पृथिवी विबभौ चैत्य-मालिन्

Analysis

Word Lemma Parse
यस्मिन् यद् pos=n,g=m,c=7,n=s
प्रशासति प्रशास् pos=va,g=m,c=7,n=s,f=part
सताम् सत् pos=a,g=m,c=6,n=p
नृपतौ नृपति pos=n,g=m,c=7,n=s
नृप नृप pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
अकृष्ट अकृष्ट pos=a,comp=y
पच्या पच्य pos=a,g=f,c=1,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
विबभौ विभा pos=v,p=3,n=s,l=lit
चैत्य चैत्य pos=n,comp=y
मालिन् मालिन् pos=a,g=f,c=1,n=s