Original

यः स्पर्धामनयच्छक्रं देवराजं शतक्रतुम् ।शक्रप्रियैषी यं विद्वान्प्रत्याचष्ट बृहस्पतिः ।संवर्तो याजयामास यं पीडार्थं बृहस्पतेः ॥ १७ ॥

Segmented

यः स्पर्धाम् अनयत् शक्रम् देवराजम् शतक्रतुम् शक्र-प्रिय-एषी यम् विद्वान् प्रत्याचष्ट बृहस्पतिः संवर्तो याजयामास यम् पीडा-अर्थम् बृहस्पतेः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
स्पर्धाम् स्पर्धा pos=n,g=f,c=2,n=s
अनयत् नी pos=v,p=3,n=s,l=lan
शक्रम् शक्र pos=n,g=m,c=2,n=s
देवराजम् देवराज pos=n,g=m,c=2,n=s
शतक्रतुम् शतक्रतु pos=n,g=m,c=2,n=s
शक्र शक्र pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
एषी एषिन् pos=a,g=m,c=1,n=s
यम् यद् pos=n,g=m,c=2,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
प्रत्याचष्ट प्रत्याचक्ष् pos=v,p=3,n=s,l=lan
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
संवर्तो संवर्त pos=n,g=m,c=1,n=s
याजयामास याजय् pos=v,p=3,n=s,l=lit
यम् यद् pos=n,g=m,c=2,n=s
पीडा पीडा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
बृहस्पतेः बृहस्पति pos=n,g=m,c=6,n=s