Original

आविक्षितं मरुत्तं मे मृतं सृञ्जय शुश्रुहि ।यस्य सेन्द्राः सवरुणा बृहस्पतिपुरोगमाः ।देवा विश्वसृजो राज्ञो यज्ञमीयुर्महात्मनः ॥ १६ ॥

Segmented

आविक्षितम् मरुत्तम् मे मृतम् सृञ्जय शुश्रुहि यस्य स इन्द्राः स वरुणाः बृहस्पति-पुरोगमाः देवा विश्वसृजो राज्ञो यज्ञम् ईयुः महात्मनः

Analysis

Word Lemma Parse
आविक्षितम् आविक्षित pos=n,g=m,c=2,n=s
मरुत्तम् मरुत्त pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
मृतम् मृ pos=va,g=m,c=2,n=s,f=part
सृञ्जय सृञ्जय pos=n,g=m,c=8,n=s
शुश्रुहि श्रु pos=v,p=2,n=s,l=lot
यस्य यद् pos=n,g=m,c=6,n=s
pos=i
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
pos=i
वरुणाः वरुण pos=n,g=m,c=1,n=p
बृहस्पति बृहस्पति pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
देवा देव pos=n,g=m,c=1,n=p
विश्वसृजो विश्वसृज् pos=n,g=m,c=6,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
ईयुः pos=v,p=3,n=p,l=lit
महात्मनः महात्मन् pos=a,g=m,c=6,n=s