Original

मृतान्महानुभावांस्त्वं श्रुत्वैव तु महीपतीन् ।श्रुत्वापनय संतापं शृणु विस्तरशश्च मे ॥ १५ ॥

Segmented

मृतान् महा-अनुभावान् त्वम् श्रुत्वा एव तु महीपतीन् श्रुत्वा अपनय संतापम् शृणु विस्तरशः च मे

Analysis

Word Lemma Parse
मृतान् मृ pos=va,g=m,c=2,n=p,f=part
महा महत् pos=a,comp=y
अनुभावान् अनुभाव pos=n,g=m,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
श्रुत्वा श्रु pos=vi
एव एव pos=i
तु तु pos=i
महीपतीन् महीपति pos=n,g=m,c=2,n=p
श्रुत्वा श्रु pos=vi
अपनय अपनी pos=v,p=2,n=s,l=lot
संतापम् संताप pos=n,g=m,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
विस्तरशः विस्तरशः pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s