Original

नारद उवाच ।यस्ते पुत्रो दयितोऽयं वियातः स्वर्णष्ठीवी यमदात्पर्वतस्ते ।पुनस्ते तं पुत्रमहं ददामि हिरण्यनाभं वर्षसहस्रिणं च ॥ १४१ ॥

Segmented

नारद उवाच यः ते पुत्रो दयितो ऽयम् वियातः स्वर्णष्ठीवी यम् अदात् पर्वतः ते पुनः ते तम् पुत्रम् अहम् ददामि हिरण्यनाभम् वर्ष-सहस्रिणम् च

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यः यद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
दयितो दयित pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
वियातः वियात pos=a,g=m,c=1,n=s
स्वर्णष्ठीवी स्वर्णष्ठीविन् pos=n,g=m,c=1,n=s
यम् यद् pos=n,g=m,c=2,n=s
अदात् दा pos=v,p=3,n=s,l=lun
पर्वतः पर्वत pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
पुनः पुनर् pos=i
ते त्वद् pos=n,g=,c=4,n=s
तम् तद् pos=n,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
ददामि दा pos=v,p=1,n=s,l=lat
हिरण्यनाभम् हिरण्यनाभ pos=n,g=m,c=2,n=s
वर्ष वर्ष pos=n,comp=y
सहस्रिणम् सहस्रिन् pos=a,g=m,c=2,n=s
pos=i