Original

अमोघदर्शिन्मम चेत्प्रसादं सुताघदग्धस्य विभो प्रकुर्याः ।मृतस्य संजीवनमद्य मे स्यात्तव प्रसादात्सुतसंगमश्च ॥ १४० ॥

Segmented

अमोघ-दर्शिन् मे चेत् प्रसादम् सुत-अघ-दग्धस्य विभो प्रकुर्याः मृतस्य संजीवनम् अद्य मे स्यात् तव प्रसादात् सुत-सङ्गमः च

Analysis

Word Lemma Parse
अमोघ अमोघ pos=a,comp=y
दर्शिन् दर्शिन् pos=a,g=m,c=8,n=s
मे मद् pos=n,g=,c=6,n=s
चेत् चेद् pos=i
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
सुत सुत pos=n,comp=y
अघ अघ pos=n,comp=y
दग्धस्य दह् pos=va,g=m,c=6,n=s,f=part
विभो विभु pos=a,g=m,c=8,n=s
प्रकुर्याः प्रकृ pos=v,p=2,n=s,l=vidhilin
मृतस्य मृ pos=va,g=m,c=6,n=s,f=part
संजीवनम् संजीवन pos=n,g=n,c=1,n=s
अद्य अद्य pos=i
मे मद् pos=n,g=,c=6,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तव त्वद् pos=n,g=,c=6,n=s
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
सुत सुत pos=n,comp=y
सङ्गमः संगम pos=n,g=m,c=1,n=s
pos=i