Original

महाभाग्यं परं राज्ञां कीर्त्यमानं मया शृणु ।गच्छावधानं नृपते ततो दुःखं प्रहास्यसि ॥ १४ ॥

Segmented

महा-भाग्यम् परम् राज्ञाम् कीर्त्यमानम् मया शृणु गच्छ अवधानम् नृपते ततो दुःखम् प्रहास्यसि

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
भाग्यम् भाग्य pos=n,g=n,c=2,n=s
परम् पर pos=n,g=n,c=2,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
कीर्त्यमानम् कीर्तय् pos=va,g=n,c=2,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
गच्छ गम् pos=v,p=2,n=s,l=lot
अवधानम् अवधान pos=n,g=n,c=2,n=s
नृपते नृपति pos=n,g=m,c=8,n=s
ततो ततस् pos=i
दुःखम् दुःख pos=n,g=n,c=2,n=s
प्रहास्यसि प्रहा pos=v,p=2,n=s,l=lrt