Original

न ते मोघं विप्रलप्तं महर्षे दृष्ट्वैव त्वां नारदाहं विशोकः ।शुश्रूषे ते वचनं ब्रह्मवादिन्न ते तृप्याम्यमृतस्येव पानात् ॥ १३९ ॥

Segmented

न ते मोघम् विप्रलप्तम् महा-ऋषे दृष्ट्वा एव त्वाम् नारद अहम् विशोकः शुश्रूषे ते वचनम् ब्रह्म-वादिन् न ते तृप्यामि अमृतस्य इव पानात्

Analysis

Word Lemma Parse
pos=i
ते त्वद् pos=n,g=,c=6,n=s
मोघम् मोघ pos=a,g=n,c=1,n=s
विप्रलप्तम् विप्रलप् pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
दृष्ट्वा दृश् pos=vi
एव एव pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
नारद नारद pos=n,g=m,c=8,n=s
अहम् मद् pos=n,g=,c=1,n=s
विशोकः विशोक pos=a,g=m,c=1,n=s
शुश्रूषे शुश्रूष् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिन् वादिन् pos=a,g=m,c=8,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
तृप्यामि तृप् pos=v,p=1,n=s,l=lat
अमृतस्य अमृत pos=n,g=n,c=6,n=s
इव इव pos=i
पानात् पान pos=n,g=n,c=5,n=s