Original

सृञ्जय उवाच ।शृणोमि ते नारद वाचमेतां विचित्रार्थां स्रजमिव पुण्यगन्धाम् ।राजर्षीणां पुण्यकृतां महात्मनां कीर्त्या युक्तां शोकनिर्णाशनार्थम् ॥ १३८ ॥

Segmented

सृञ्जय उवाच शृणोमि ते नारद वाचम् एताम् विचित्र-अर्थाम् स्रजम् इव पुण्य-गन्धाम् राजर्षीणाम् पुण्य-कृताम् महात्मनाम् कीर्त्या युक्ताम् शोक-निर्णाशन-अर्थम्

Analysis

Word Lemma Parse
सृञ्जय सृञ्जय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणोमि श्रु pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
नारद नारद pos=n,g=m,c=8,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
एताम् एतद् pos=n,g=f,c=2,n=s
विचित्र विचित्र pos=a,comp=y
अर्थाम् अर्थ pos=n,g=f,c=2,n=s
स्रजम् स्रज् pos=n,g=f,c=2,n=s
इव इव pos=i
पुण्य पुण्य pos=a,comp=y
गन्धाम् गन्ध pos=n,g=f,c=2,n=s
राजर्षीणाम् राजर्षि pos=n,g=m,c=6,n=p
पुण्य पुण्य pos=a,comp=y
कृताम् कृत् pos=a,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
कीर्त्या कीर्ति pos=n,g=f,c=3,n=s
युक्ताम् युज् pos=va,g=f,c=2,n=s,f=part
शोक शोक pos=n,comp=y
निर्णाशन निर्णाशन pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s