Original

किं वै तूष्णीं ध्यायसि सृञ्जय त्वं न मे राजन्वाचमिमां शृणोषि ।न चेन्मोघं विप्रलप्तं मयेदं पथ्यं मुमूर्षोरिव सम्यगुक्तम् ॥ १३७ ॥

Segmented

किम् वै तूष्णीम् ध्यायसि सृञ्जय त्वम् न मे राजन् वाचम् इमाम् शृणोषि न चेद् मोघम् विप्रलप्तम् मया इदम् पथ्यम् मुमूर्षोः इव सम्यग् उक्तम्

Analysis

Word Lemma Parse
किम् किम् pos=i
वै वै pos=i
तूष्णीम् तूष्णीम् pos=i
ध्यायसि ध्या pos=v,p=2,n=s,l=lat
सृञ्जय सृञ्जय pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
शृणोषि श्रु pos=v,p=2,n=s,l=lat
pos=i
चेद् चेद् pos=i
मोघम् मोघ pos=a,g=n,c=1,n=s
विप्रलप्तम् विप्रलप् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
पथ्यम् पथ्य pos=a,g=n,c=1,n=s
मुमूर्षोः मुमूर्षु pos=a,g=m,c=6,n=s
इव इव pos=i
सम्यग् सम्यक् pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part