Original

हैरण्यांस्त्रिनलोत्सेधान्पर्वतानेकविंशतिम् ।ब्राह्मणेभ्यो ददौ राजा योऽश्वमेधे महामखे ॥ १३५ ॥

Segmented

हैरण्यान् त्रि-नल-उत्सेधान् पर्वतान् एकविंशतिम् ब्राह्मणेभ्यो ददौ राजा यो ऽश्वमेधे महा-मखे

Analysis

Word Lemma Parse
हैरण्यान् हैरण्य pos=a,g=m,c=2,n=p
त्रि त्रि pos=n,comp=y
नल नल pos=n,comp=y
उत्सेधान् उत्सेध pos=n,g=m,c=2,n=p
पर्वतान् पर्वत pos=n,g=m,c=2,n=p
एकविंशतिम् एकविंशति pos=n,g=f,c=2,n=s
ब्राह्मणेभ्यो ब्राह्मण pos=n,g=m,c=4,n=p
ददौ दा pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽश्वमेधे अश्वमेध pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
मखे मख pos=n,g=m,c=7,n=s