Original

आपः संस्तम्भिरे यस्य समुद्रस्य यियासतः ।सरितश्चानुदीर्यन्त ध्वजसङ्गश्च नाभवत् ॥ १३४ ॥

Segmented

आपः संस्तम्भिरे यस्य समुद्रस्य यियासतः सरितः च अनुदीर्यन्त ध्वज-सङ्गः च न अभवत्

Analysis

Word Lemma Parse
आपः अप् pos=n,g=m,c=1,n=p
संस्तम्भिरे संस्तम्भ् pos=v,p=3,n=p,l=lit
यस्य यद् pos=n,g=m,c=6,n=s
समुद्रस्य समुद्र pos=n,g=m,c=6,n=s
यियासतः यियास् pos=va,g=m,c=6,n=s,f=part
सरितः सरित् pos=n,g=f,c=1,n=p
pos=i
अनुदीर्यन्त अनुदृ pos=v,p=3,n=p,l=lan
ध्वज ध्वज pos=n,comp=y
सङ्गः सङ्ग pos=n,g=m,c=1,n=s
pos=i
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan