Original

पृथुं वैन्यं प्रजा दृष्ट्वा रक्ताः स्मेति यदब्रुवन् ।ततो राजेति नामास्य अनुरागादजायत ॥ १३१ ॥

Segmented

पृथुम् वैन्यम् प्रजा दृष्ट्वा रक्ताः स्म इति यद् अब्रुवन् ततो राजा इति नाम अस्य अनुरागाद् अजायत

Analysis

Word Lemma Parse
पृथुम् पृथु pos=n,g=m,c=2,n=s
वैन्यम् वैन्य pos=n,g=m,c=2,n=s
प्रजा प्रजा pos=n,g=f,c=1,n=p
दृष्ट्वा दृश् pos=vi
रक्ताः रञ्ज् pos=va,g=f,c=1,n=p,f=part
स्म स्म pos=i
इति इति pos=i
यद् यद् pos=n,g=n,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
इति इति pos=i
नाम नामन् pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
अनुरागाद् अनुराग pos=n,g=m,c=5,n=s
अजायत जन् pos=v,p=3,n=s,l=lan