Original

प्रथयिष्यति वै लोकान्पृथुरित्येव शब्दितः ।क्षताच्च नस्त्रायतीति स तस्मात्क्षत्रियः स्मृतः ॥ १३० ॥

Segmented

प्रथयिष्यति वै लोकान् पृथुः इति एव शब्दितः क्षतात् च नः त्रायति इति स तस्मात् क्षत्रियः स्मृतः

Analysis

Word Lemma Parse
प्रथयिष्यति प्रथय् pos=v,p=3,n=s,l=lrt
वै वै pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
पृथुः पृथु pos=n,g=m,c=1,n=s
इति इति pos=i
एव एव pos=i
शब्दितः शब्दय् pos=va,g=m,c=1,n=s,f=part
क्षतात् क्षत pos=n,g=n,c=5,n=s
pos=i
नः मद् pos=n,g=,c=2,n=p
त्रायति त्रा pos=v,p=3,n=s,l=lat
इति इति pos=i
तद् pos=n,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
क्षत्रियः क्षत्रिय pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part