Original

सुखदुःखैरहं त्वं च प्रजाः सर्वाश्च सृञ्जय ।अविमुक्तं चरिष्यामस्तत्र का परिदेवना ॥ १३ ॥

Segmented

सुख-दुःखैः अहम् त्वम् च प्रजाः सर्वाः च सृञ्जय अविमुक्तम् चरिष्यामः तत्र का परिदेवना

Analysis

Word Lemma Parse
सुख सुख pos=n,comp=y
दुःखैः दुःख pos=n,g=n,c=3,n=p
अहम् मद् pos=n,g=,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
प्रजाः प्रजा pos=n,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
pos=i
सृञ्जय सृञ्जय pos=n,g=m,c=8,n=s
अविमुक्तम् अविमुक्त pos=n,g=n,c=2,n=s
चरिष्यामः चर् pos=v,p=1,n=p,l=lrt
तत्र तत्र pos=i
का pos=n,g=f,c=1,n=s
परिदेवना परिदेवना pos=n,g=f,c=1,n=s