Original

राजानं च पृथुं वैन्यं मृतं शुश्रुम सृञ्जय ।यमभ्यषिञ्चन्संभूय महारण्ये महर्षयः ॥ १२९ ॥

Segmented

राजानम् च पृथुम् वैन्यम् मृतम् शुश्रुम सृञ्जय यम् अभ्यषिञ्चन् सम्भूय महा-अरण्ये महा-ऋषयः

Analysis

Word Lemma Parse
राजानम् राजन् pos=n,g=m,c=2,n=s
pos=i
पृथुम् पृथु pos=n,g=m,c=2,n=s
वैन्यम् वैन्य pos=n,g=m,c=2,n=s
मृतम् मृ pos=va,g=m,c=2,n=s,f=part
शुश्रुम श्रु pos=v,p=1,n=p,l=lit
सृञ्जय सृञ्जय pos=n,g=m,c=8,n=s
यम् यद् pos=n,g=m,c=2,n=s
अभ्यषिञ्चन् अभिषिच् pos=v,p=3,n=p,l=lan
सम्भूय सम्भू pos=vi
महा महत् pos=a,comp=y
अरण्ये अरण्य pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p