Original

खानयामास यः कोपात्पृथिवीं सागराङ्किताम् ।यस्य नाम्ना समुद्रश्च सागरत्वमुपागतः ॥ १२७ ॥

Segmented

खानयामास यः कोपात् पृथिवीम् सागर-अङ्किताम् यस्य नाम्ना समुद्रः च सागर-त्वम् उपागतः

Analysis

Word Lemma Parse
खानयामास खानय् pos=v,p=3,n=s,l=lit
यः यद् pos=n,g=m,c=1,n=s
कोपात् कोप pos=n,g=m,c=5,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
सागर सागर pos=n,comp=y
अङ्किताम् अङ्कय् pos=va,g=f,c=2,n=s,f=part
यस्य यद् pos=n,g=m,c=6,n=s
नाम्ना नामन् pos=n,g=n,c=3,n=s
समुद्रः समुद्र pos=n,g=m,c=1,n=s
pos=i
सागर सागर pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
उपागतः उपागम् pos=va,g=m,c=1,n=s,f=part