Original

द्विजातिभ्योऽनुरूपेभ्यः कामानुच्चावचांस्तथा ।यस्यादेशेन तद्वित्तं व्यभजन्त द्विजातयः ॥ १२६ ॥

Segmented

द्विजातिभ्यो ऽनुरूपेभ्यः कामान् उच्चावचान् तथा यस्य आदेशेन तद् वित्तम् व्यभजन्त द्विजातयः

Analysis

Word Lemma Parse
द्विजातिभ्यो द्विजाति pos=n,g=m,c=4,n=p
ऽनुरूपेभ्यः अनुरूप pos=a,g=m,c=4,n=p
कामान् काम pos=n,g=m,c=2,n=p
उच्चावचान् उच्चावच pos=a,g=m,c=2,n=p
तथा तथा pos=i
यस्य यद् pos=n,g=m,c=6,n=s
आदेशेन आदेश pos=n,g=m,c=3,n=s
तद् तद् pos=n,g=n,c=2,n=s
वित्तम् वित्त pos=n,g=n,c=2,n=s
व्यभजन्त विभज् pos=v,p=3,n=p,l=lan
द्विजातयः द्विजाति pos=n,g=m,c=1,n=p