Original

एकच्छत्रा मही यस्य प्रणता ह्यभवत्पुरा ।योऽश्वमेधसहस्रेण तर्पयामास देवताः ॥ १२४ ॥

Segmented

एक-छत्त्रा मही यस्य प्रणता हि अभवत् पुरा यो अश्वमेध-सहस्रेण तर्पयामास देवताः

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
छत्त्रा छत्त्र pos=n,g=f,c=1,n=s
मही मही pos=n,g=f,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
प्रणता प्रणम् pos=va,g=f,c=1,n=s,f=part
हि हि pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
पुरा पुरा pos=i
यो यद् pos=n,g=m,c=1,n=s
अश्वमेध अश्वमेध pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
तर्पयामास तर्पय् pos=v,p=3,n=s,l=lit
देवताः देवता pos=n,g=f,c=2,n=p