Original

सगरं च महात्मानं मृतं शुश्रुम सृञ्जय ।ऐक्ष्वाकं पुरुषव्याघ्रमतिमानुषविक्रमम् ॥ १२२ ॥

Segmented

सगरम् च महात्मानम् मृतम् शुश्रुम सृञ्जय ऐक्ष्वाकम् पुरुष-व्याघ्रम् अतिमानुष-विक्रमम्

Analysis

Word Lemma Parse
सगरम् सगर pos=n,g=m,c=2,n=s
pos=i
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
मृतम् मृ pos=va,g=m,c=2,n=s,f=part
शुश्रुम श्रु pos=v,p=1,n=p,l=lit
सृञ्जय सृञ्जय pos=n,g=m,c=8,n=s
ऐक्ष्वाकम् ऐक्ष्वाक pos=n,g=m,c=2,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
अतिमानुष अतिमानुष pos=a,comp=y
विक्रमम् विक्रम pos=n,g=m,c=2,n=s